Declension table of ?vivektavya

Deva

NeuterSingularDualPlural
Nominativevivektavyam vivektavye vivektavyāni
Vocativevivektavya vivektavye vivektavyāni
Accusativevivektavyam vivektavye vivektavyāni
Instrumentalvivektavyena vivektavyābhyām vivektavyaiḥ
Dativevivektavyāya vivektavyābhyām vivektavyebhyaḥ
Ablativevivektavyāt vivektavyābhyām vivektavyebhyaḥ
Genitivevivektavyasya vivektavyayoḥ vivektavyānām
Locativevivektavye vivektavyayoḥ vivektavyeṣu

Compound vivektavya -

Adverb -vivektavyam -vivektavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria