Declension table of ?vivektavya

Deva

MasculineSingularDualPlural
Nominativevivektavyaḥ vivektavyau vivektavyāḥ
Vocativevivektavya vivektavyau vivektavyāḥ
Accusativevivektavyam vivektavyau vivektavyān
Instrumentalvivektavyena vivektavyābhyām vivektavyaiḥ vivektavyebhiḥ
Dativevivektavyāya vivektavyābhyām vivektavyebhyaḥ
Ablativevivektavyāt vivektavyābhyām vivektavyebhyaḥ
Genitivevivektavyasya vivektavyayoḥ vivektavyānām
Locativevivektavye vivektavyayoḥ vivektavyeṣu

Compound vivektavya -

Adverb -vivektavyam -vivektavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria