Declension table of ?vivektṛtva

Deva

NeuterSingularDualPlural
Nominativevivektṛtvam vivektṛtve vivektṛtvāni
Vocativevivektṛtva vivektṛtve vivektṛtvāni
Accusativevivektṛtvam vivektṛtve vivektṛtvāni
Instrumentalvivektṛtvena vivektṛtvābhyām vivektṛtvaiḥ
Dativevivektṛtvāya vivektṛtvābhyām vivektṛtvebhyaḥ
Ablativevivektṛtvāt vivektṛtvābhyām vivektṛtvebhyaḥ
Genitivevivektṛtvasya vivektṛtvayoḥ vivektṛtvānām
Locativevivektṛtve vivektṛtvayoḥ vivektṛtveṣu

Compound vivektṛtva -

Adverb -vivektṛtvam -vivektṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria