Declension table of ?vivektṛ

Deva

NeuterSingularDualPlural
Nominativevivektṛ vivektṛṇī vivektṝṇi
Vocativevivektṛ vivektṛṇī vivektṝṇi
Accusativevivektṛ vivektṛṇī vivektṝṇi
Instrumentalvivektṛṇā vivektṛbhyām vivektṛbhiḥ
Dativevivektṛṇe vivektṛbhyām vivektṛbhyaḥ
Ablativevivektṛṇaḥ vivektṛbhyām vivektṛbhyaḥ
Genitivevivektṛṇaḥ vivektṛṇoḥ vivektṝṇām
Locativevivektṛṇi vivektṛṇoḥ vivektṛṣu

Compound vivektṛ -

Adverb -vivektṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria