Declension table of vivekitā

Deva

FeminineSingularDualPlural
Nominativevivekitā vivekite vivekitāḥ
Vocativevivekite vivekite vivekitāḥ
Accusativevivekitām vivekite vivekitāḥ
Instrumentalvivekitayā vivekitābhyām vivekitābhiḥ
Dativevivekitāyai vivekitābhyām vivekitābhyaḥ
Ablativevivekitāyāḥ vivekitābhyām vivekitābhyaḥ
Genitivevivekitāyāḥ vivekitayoḥ vivekitānām
Locativevivekitāyām vivekitayoḥ vivekitāsu

Adverb -vivekitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria