Declension table of ?vivekaśataka

Deva

NeuterSingularDualPlural
Nominativevivekaśatakam vivekaśatake vivekaśatakāni
Vocativevivekaśataka vivekaśatake vivekaśatakāni
Accusativevivekaśatakam vivekaśatake vivekaśatakāni
Instrumentalvivekaśatakena vivekaśatakābhyām vivekaśatakaiḥ
Dativevivekaśatakāya vivekaśatakābhyām vivekaśatakebhyaḥ
Ablativevivekaśatakāt vivekaśatakābhyām vivekaśatakebhyaḥ
Genitivevivekaśatakasya vivekaśatakayoḥ vivekaśatakānām
Locativevivekaśatake vivekaśatakayoḥ vivekaśatakeṣu

Compound vivekaśataka -

Adverb -vivekaśatakam -vivekaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria