Declension table of ?vivekaviśrānta

Deva

MasculineSingularDualPlural
Nominativevivekaviśrāntaḥ vivekaviśrāntau vivekaviśrāntāḥ
Vocativevivekaviśrānta vivekaviśrāntau vivekaviśrāntāḥ
Accusativevivekaviśrāntam vivekaviśrāntau vivekaviśrāntān
Instrumentalvivekaviśrāntena vivekaviśrāntābhyām vivekaviśrāntaiḥ vivekaviśrāntebhiḥ
Dativevivekaviśrāntāya vivekaviśrāntābhyām vivekaviśrāntebhyaḥ
Ablativevivekaviśrāntāt vivekaviśrāntābhyām vivekaviśrāntebhyaḥ
Genitivevivekaviśrāntasya vivekaviśrāntayoḥ vivekaviśrāntānām
Locativevivekaviśrānte vivekaviśrāntayoḥ vivekaviśrānteṣu

Compound vivekaviśrānta -

Adverb -vivekaviśrāntam -vivekaviśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria