Declension table of ?vivekaviśadā

Deva

FeminineSingularDualPlural
Nominativevivekaviśadā vivekaviśade vivekaviśadāḥ
Vocativevivekaviśade vivekaviśade vivekaviśadāḥ
Accusativevivekaviśadām vivekaviśade vivekaviśadāḥ
Instrumentalvivekaviśadayā vivekaviśadābhyām vivekaviśadābhiḥ
Dativevivekaviśadāyai vivekaviśadābhyām vivekaviśadābhyaḥ
Ablativevivekaviśadāyāḥ vivekaviśadābhyām vivekaviśadābhyaḥ
Genitivevivekaviśadāyāḥ vivekaviśadayoḥ vivekaviśadānām
Locativevivekaviśadāyām vivekaviśadayoḥ vivekaviśadāsu

Adverb -vivekaviśadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria