Declension table of ?vivekaviśada

Deva

NeuterSingularDualPlural
Nominativevivekaviśadam vivekaviśade vivekaviśadāni
Vocativevivekaviśada vivekaviśade vivekaviśadāni
Accusativevivekaviśadam vivekaviśade vivekaviśadāni
Instrumentalvivekaviśadena vivekaviśadābhyām vivekaviśadaiḥ
Dativevivekaviśadāya vivekaviśadābhyām vivekaviśadebhyaḥ
Ablativevivekaviśadāt vivekaviśadābhyām vivekaviśadebhyaḥ
Genitivevivekaviśadasya vivekaviśadayoḥ vivekaviśadānām
Locativevivekaviśade vivekaviśadayoḥ vivekaviśadeṣu

Compound vivekaviśada -

Adverb -vivekaviśadam -vivekaviśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria