Declension table of ?vivekaviguṇa

Deva

NeuterSingularDualPlural
Nominativevivekaviguṇam vivekaviguṇe vivekaviguṇāni
Vocativevivekaviguṇa vivekaviguṇe vivekaviguṇāni
Accusativevivekaviguṇam vivekaviguṇe vivekaviguṇāni
Instrumentalvivekaviguṇena vivekaviguṇābhyām vivekaviguṇaiḥ
Dativevivekaviguṇāya vivekaviguṇābhyām vivekaviguṇebhyaḥ
Ablativevivekaviguṇāt vivekaviguṇābhyām vivekaviguṇebhyaḥ
Genitivevivekaviguṇasya vivekaviguṇayoḥ vivekaviguṇānām
Locativevivekaviguṇe vivekaviguṇayoḥ vivekaviguṇeṣu

Compound vivekaviguṇa -

Adverb -vivekaviguṇam -vivekaviguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria