Declension table of ?vivekavat

Deva

NeuterSingularDualPlural
Nominativevivekavat vivekavantī vivekavatī vivekavanti
Vocativevivekavat vivekavantī vivekavatī vivekavanti
Accusativevivekavat vivekavantī vivekavatī vivekavanti
Instrumentalvivekavatā vivekavadbhyām vivekavadbhiḥ
Dativevivekavate vivekavadbhyām vivekavadbhyaḥ
Ablativevivekavataḥ vivekavadbhyām vivekavadbhyaḥ
Genitivevivekavataḥ vivekavatoḥ vivekavatām
Locativevivekavati vivekavatoḥ vivekavatsu

Adverb -vivekavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria