Declension table of ?vivekavat

Deva

MasculineSingularDualPlural
Nominativevivekavān vivekavantau vivekavantaḥ
Vocativevivekavan vivekavantau vivekavantaḥ
Accusativevivekavantam vivekavantau vivekavataḥ
Instrumentalvivekavatā vivekavadbhyām vivekavadbhiḥ
Dativevivekavate vivekavadbhyām vivekavadbhyaḥ
Ablativevivekavataḥ vivekavadbhyām vivekavadbhyaḥ
Genitivevivekavataḥ vivekavatoḥ vivekavatām
Locativevivekavati vivekavatoḥ vivekavatsu

Compound vivekavat -

Adverb -vivekavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria