Declension table of ?vivekasārasindhu

Deva

MasculineSingularDualPlural
Nominativevivekasārasindhuḥ vivekasārasindhū vivekasārasindhavaḥ
Vocativevivekasārasindho vivekasārasindhū vivekasārasindhavaḥ
Accusativevivekasārasindhum vivekasārasindhū vivekasārasindhūn
Instrumentalvivekasārasindhunā vivekasārasindhubhyām vivekasārasindhubhiḥ
Dativevivekasārasindhave vivekasārasindhubhyām vivekasārasindhubhyaḥ
Ablativevivekasārasindhoḥ vivekasārasindhubhyām vivekasārasindhubhyaḥ
Genitivevivekasārasindhoḥ vivekasārasindhvoḥ vivekasārasindhūnām
Locativevivekasārasindhau vivekasārasindhvoḥ vivekasārasindhuṣu

Compound vivekasārasindhu -

Adverb -vivekasārasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria