Declension table of ?vivekasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevivekasaṅgrahaḥ vivekasaṅgrahau vivekasaṅgrahāḥ
Vocativevivekasaṅgraha vivekasaṅgrahau vivekasaṅgrahāḥ
Accusativevivekasaṅgraham vivekasaṅgrahau vivekasaṅgrahān
Instrumentalvivekasaṅgraheṇa vivekasaṅgrahābhyām vivekasaṅgrahaiḥ vivekasaṅgrahebhiḥ
Dativevivekasaṅgrahāya vivekasaṅgrahābhyām vivekasaṅgrahebhyaḥ
Ablativevivekasaṅgrahāt vivekasaṅgrahābhyām vivekasaṅgrahebhyaḥ
Genitivevivekasaṅgrahasya vivekasaṅgrahayoḥ vivekasaṅgrahāṇām
Locativevivekasaṅgrahe vivekasaṅgrahayoḥ vivekasaṅgraheṣu

Compound vivekasaṅgraha -

Adverb -vivekasaṅgraham -vivekasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria