Declension table of vivekamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativevivekamārtaṇḍaḥ vivekamārtaṇḍau vivekamārtaṇḍāḥ
Vocativevivekamārtaṇḍa vivekamārtaṇḍau vivekamārtaṇḍāḥ
Accusativevivekamārtaṇḍam vivekamārtaṇḍau vivekamārtaṇḍān
Instrumentalvivekamārtaṇḍena vivekamārtaṇḍābhyām vivekamārtaṇḍaiḥ vivekamārtaṇḍebhiḥ
Dativevivekamārtaṇḍāya vivekamārtaṇḍābhyām vivekamārtaṇḍebhyaḥ
Ablativevivekamārtaṇḍāt vivekamārtaṇḍābhyām vivekamārtaṇḍebhyaḥ
Genitivevivekamārtaṇḍasya vivekamārtaṇḍayoḥ vivekamārtaṇḍānām
Locativevivekamārtaṇḍe vivekamārtaṇḍayoḥ vivekamārtaṇḍeṣu

Compound vivekamārtaṇḍa -

Adverb -vivekamārtaṇḍam -vivekamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria