Declension table of ?vivekakhyāti

Deva

FeminineSingularDualPlural
Nominativevivekakhyātiḥ vivekakhyātī vivekakhyātayaḥ
Vocativevivekakhyāte vivekakhyātī vivekakhyātayaḥ
Accusativevivekakhyātim vivekakhyātī vivekakhyātīḥ
Instrumentalvivekakhyātyā vivekakhyātibhyām vivekakhyātibhiḥ
Dativevivekakhyātyai vivekakhyātaye vivekakhyātibhyām vivekakhyātibhyaḥ
Ablativevivekakhyātyāḥ vivekakhyāteḥ vivekakhyātibhyām vivekakhyātibhyaḥ
Genitivevivekakhyātyāḥ vivekakhyāteḥ vivekakhyātyoḥ vivekakhyātīnām
Locativevivekakhyātyām vivekakhyātau vivekakhyātyoḥ vivekakhyātiṣu

Compound vivekakhyāti -

Adverb -vivekakhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria