Declension table of ?vivekajñāna

Deva

NeuterSingularDualPlural
Nominativevivekajñānam vivekajñāne vivekajñānāni
Vocativevivekajñāna vivekajñāne vivekajñānāni
Accusativevivekajñānam vivekajñāne vivekajñānāni
Instrumentalvivekajñānena vivekajñānābhyām vivekajñānaiḥ
Dativevivekajñānāya vivekajñānābhyām vivekajñānebhyaḥ
Ablativevivekajñānāt vivekajñānābhyām vivekajñānebhyaḥ
Genitivevivekajñānasya vivekajñānayoḥ vivekajñānānām
Locativevivekajñāne vivekajñānayoḥ vivekajñāneṣu

Compound vivekajñāna -

Adverb -vivekajñānam -vivekajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria