Declension table of ?vivekadhairyāśraya

Deva

MasculineSingularDualPlural
Nominativevivekadhairyāśrayaḥ vivekadhairyāśrayau vivekadhairyāśrayāḥ
Vocativevivekadhairyāśraya vivekadhairyāśrayau vivekadhairyāśrayāḥ
Accusativevivekadhairyāśrayam vivekadhairyāśrayau vivekadhairyāśrayān
Instrumentalvivekadhairyāśrayeṇa vivekadhairyāśrayābhyām vivekadhairyāśrayaiḥ vivekadhairyāśrayebhiḥ
Dativevivekadhairyāśrayāya vivekadhairyāśrayābhyām vivekadhairyāśrayebhyaḥ
Ablativevivekadhairyāśrayāt vivekadhairyāśrayābhyām vivekadhairyāśrayebhyaḥ
Genitivevivekadhairyāśrayasya vivekadhairyāśrayayoḥ vivekadhairyāśrayāṇām
Locativevivekadhairyāśraye vivekadhairyāśrayayoḥ vivekadhairyāśrayeṣu

Compound vivekadhairyāśraya -

Adverb -vivekadhairyāśrayam -vivekadhairyāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria