Declension table of ?vivekadṛśvatva

Deva

NeuterSingularDualPlural
Nominativevivekadṛśvatvam vivekadṛśvatve vivekadṛśvatvāni
Vocativevivekadṛśvatva vivekadṛśvatve vivekadṛśvatvāni
Accusativevivekadṛśvatvam vivekadṛśvatve vivekadṛśvatvāni
Instrumentalvivekadṛśvatvena vivekadṛśvatvābhyām vivekadṛśvatvaiḥ
Dativevivekadṛśvatvāya vivekadṛśvatvābhyām vivekadṛśvatvebhyaḥ
Ablativevivekadṛśvatvāt vivekadṛśvatvābhyām vivekadṛśvatvebhyaḥ
Genitivevivekadṛśvatvasya vivekadṛśvatvayoḥ vivekadṛśvatvānām
Locativevivekadṛśvatve vivekadṛśvatvayoḥ vivekadṛśvatveṣu

Compound vivekadṛśvatva -

Adverb -vivekadṛśvatvam -vivekadṛśvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria