Declension table of ?vivekadṛśvanā

Deva

FeminineSingularDualPlural
Nominativevivekadṛśvanā vivekadṛśvane vivekadṛśvanāḥ
Vocativevivekadṛśvane vivekadṛśvane vivekadṛśvanāḥ
Accusativevivekadṛśvanām vivekadṛśvane vivekadṛśvanāḥ
Instrumentalvivekadṛśvanayā vivekadṛśvanābhyām vivekadṛśvanābhiḥ
Dativevivekadṛśvanāyai vivekadṛśvanābhyām vivekadṛśvanābhyaḥ
Ablativevivekadṛśvanāyāḥ vivekadṛśvanābhyām vivekadṛśvanābhyaḥ
Genitivevivekadṛśvanāyāḥ vivekadṛśvanayoḥ vivekadṛśvanānām
Locativevivekadṛśvanāyām vivekadṛśvanayoḥ vivekadṛśvanāsu

Adverb -vivekadṛśvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria