Declension table of ?vivekadṛśvan

Deva

MasculineSingularDualPlural
Nominativevivekadṛśvā vivekadṛśvānau vivekadṛśvānaḥ
Vocativevivekadṛśvan vivekadṛśvānau vivekadṛśvānaḥ
Accusativevivekadṛśvānam vivekadṛśvānau vivekadṛśunaḥ
Instrumentalvivekadṛśunā vivekadṛśvabhyām vivekadṛśvabhiḥ
Dativevivekadṛśune vivekadṛśvabhyām vivekadṛśvabhyaḥ
Ablativevivekadṛśunaḥ vivekadṛśvabhyām vivekadṛśvabhyaḥ
Genitivevivekadṛśunaḥ vivekadṛśunoḥ vivekadṛśunām
Locativevivekadṛśuni vivekadṛśunoḥ vivekadṛśvasu

Compound vivekadṛśva -

Adverb -vivekadṛśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria