Declension table of ?vivekabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativevivekabhraṣṭam vivekabhraṣṭe vivekabhraṣṭāni
Vocativevivekabhraṣṭa vivekabhraṣṭe vivekabhraṣṭāni
Accusativevivekabhraṣṭam vivekabhraṣṭe vivekabhraṣṭāni
Instrumentalvivekabhraṣṭena vivekabhraṣṭābhyām vivekabhraṣṭaiḥ
Dativevivekabhraṣṭāya vivekabhraṣṭābhyām vivekabhraṣṭebhyaḥ
Ablativevivekabhraṣṭāt vivekabhraṣṭābhyām vivekabhraṣṭebhyaḥ
Genitivevivekabhraṣṭasya vivekabhraṣṭayoḥ vivekabhraṣṭānām
Locativevivekabhraṣṭe vivekabhraṣṭayoḥ vivekabhraṣṭeṣu

Compound vivekabhraṣṭa -

Adverb -vivekabhraṣṭam -vivekabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria