Declension table of ?vivekabhāj

Deva

NeuterSingularDualPlural
Nominativevivekabhāk vivekabhājī vivekabhāñji
Vocativevivekabhāk vivekabhājī vivekabhāñji
Accusativevivekabhāk vivekabhājī vivekabhāñji
Instrumentalvivekabhājā vivekabhāgbhyām vivekabhāgbhiḥ
Dativevivekabhāje vivekabhāgbhyām vivekabhāgbhyaḥ
Ablativevivekabhājaḥ vivekabhāgbhyām vivekabhāgbhyaḥ
Genitivevivekabhājaḥ vivekabhājoḥ vivekabhājām
Locativevivekabhāji vivekabhājoḥ vivekabhākṣu

Compound vivekabhāk -

Adverb -vivekabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria