Declension table of ?vivekabhāj

Deva

MasculineSingularDualPlural
Nominativevivekabhāk vivekabhājau vivekabhājaḥ
Vocativevivekabhāk vivekabhājau vivekabhājaḥ
Accusativevivekabhājam vivekabhājau vivekabhājaḥ
Instrumentalvivekabhājā vivekabhāgbhyām vivekabhāgbhiḥ
Dativevivekabhāje vivekabhāgbhyām vivekabhāgbhyaḥ
Ablativevivekabhājaḥ vivekabhāgbhyām vivekabhāgbhyaḥ
Genitivevivekabhājaḥ vivekabhājoḥ vivekabhājām
Locativevivekabhāji vivekabhājoḥ vivekabhākṣu

Compound vivekabhāk -

Adverb -vivekabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria