Declension table of ?vivekāñjana

Deva

NeuterSingularDualPlural
Nominativevivekāñjanam vivekāñjane vivekāñjanāni
Vocativevivekāñjana vivekāñjane vivekāñjanāni
Accusativevivekāñjanam vivekāñjane vivekāñjanāni
Instrumentalvivekāñjanena vivekāñjanābhyām vivekāñjanaiḥ
Dativevivekāñjanāya vivekāñjanābhyām vivekāñjanebhyaḥ
Ablativevivekāñjanāt vivekāñjanābhyām vivekāñjanebhyaḥ
Genitivevivekāñjanasya vivekāñjanayoḥ vivekāñjanānām
Locativevivekāñjane vivekāñjanayoḥ vivekāñjaneṣu

Compound vivekāñjana -

Adverb -vivekāñjanam -vivekāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria