Declension table of ?vivekāśrama

Deva

MasculineSingularDualPlural
Nominativevivekāśramaḥ vivekāśramau vivekāśramāḥ
Vocativevivekāśrama vivekāśramau vivekāśramāḥ
Accusativevivekāśramam vivekāśramau vivekāśramān
Instrumentalvivekāśrameṇa vivekāśramābhyām vivekāśramaiḥ vivekāśramebhiḥ
Dativevivekāśramāya vivekāśramābhyām vivekāśramebhyaḥ
Ablativevivekāśramāt vivekāśramābhyām vivekāśramebhyaḥ
Genitivevivekāśramasya vivekāśramayoḥ vivekāśramāṇām
Locativevivekāśrame vivekāśramayoḥ vivekāśrameṣu

Compound vivekāśrama -

Adverb -vivekāśramam -vivekāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria