Declension table of ?vivekārṇava

Deva

MasculineSingularDualPlural
Nominativevivekārṇavaḥ vivekārṇavau vivekārṇavāḥ
Vocativevivekārṇava vivekārṇavau vivekārṇavāḥ
Accusativevivekārṇavam vivekārṇavau vivekārṇavān
Instrumentalvivekārṇavena vivekārṇavābhyām vivekārṇavaiḥ vivekārṇavebhiḥ
Dativevivekārṇavāya vivekārṇavābhyām vivekārṇavebhyaḥ
Ablativevivekārṇavāt vivekārṇavābhyām vivekārṇavebhyaḥ
Genitivevivekārṇavasya vivekārṇavayoḥ vivekārṇavānām
Locativevivekārṇave vivekārṇavayoḥ vivekārṇaveṣu

Compound vivekārṇava -

Adverb -vivekārṇavam -vivekārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria