Declension table of ?vivekāmṛta

Deva

NeuterSingularDualPlural
Nominativevivekāmṛtam vivekāmṛte vivekāmṛtāni
Vocativevivekāmṛta vivekāmṛte vivekāmṛtāni
Accusativevivekāmṛtam vivekāmṛte vivekāmṛtāni
Instrumentalvivekāmṛtena vivekāmṛtābhyām vivekāmṛtaiḥ
Dativevivekāmṛtāya vivekāmṛtābhyām vivekāmṛtebhyaḥ
Ablativevivekāmṛtāt vivekāmṛtābhyām vivekāmṛtebhyaḥ
Genitivevivekāmṛtasya vivekāmṛtayoḥ vivekāmṛtānām
Locativevivekāmṛte vivekāmṛtayoḥ vivekāmṛteṣu

Compound vivekāmṛta -

Adverb -vivekāmṛtam -vivekāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria