Declension table of ?vivejitā

Deva

FeminineSingularDualPlural
Nominativevivejitā vivejite vivejitāḥ
Vocativevivejite vivejite vivejitāḥ
Accusativevivejitām vivejite vivejitāḥ
Instrumentalvivejitayā vivejitābhyām vivejitābhiḥ
Dativevivejitāyai vivejitābhyām vivejitābhyaḥ
Ablativevivejitāyāḥ vivejitābhyām vivejitābhyaḥ
Genitivevivejitāyāḥ vivejitayoḥ vivejitānām
Locativevivejitāyām vivejitayoḥ vivejitāsu

Adverb -vivejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria