Declension table of ?vivecya

Deva

NeuterSingularDualPlural
Nominativevivecyam vivecye vivecyāni
Vocativevivecya vivecye vivecyāni
Accusativevivecyam vivecye vivecyāni
Instrumentalvivecyena vivecyābhyām vivecyaiḥ
Dativevivecyāya vivecyābhyām vivecyebhyaḥ
Ablativevivecyāt vivecyābhyām vivecyebhyaḥ
Genitivevivecyasya vivecyayoḥ vivecyānām
Locativevivecye vivecyayoḥ vivecyeṣu

Compound vivecya -

Adverb -vivecyam -vivecyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria