Declension table of ?vivecitā

Deva

FeminineSingularDualPlural
Nominativevivecitā vivecite vivecitāḥ
Vocativevivecite vivecite vivecitāḥ
Accusativevivecitām vivecite vivecitāḥ
Instrumentalvivecitayā vivecitābhyām vivecitābhiḥ
Dativevivecitāyai vivecitābhyām vivecitābhyaḥ
Ablativevivecitāyāḥ vivecitābhyām vivecitābhyaḥ
Genitivevivecitāyāḥ vivecitayoḥ vivecitānām
Locativevivecitāyām vivecitayoḥ vivecitāsu

Adverb -vivecitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria