Declension table of vivecana

Deva

NeuterSingularDualPlural
Nominativevivecanam vivecane vivecanāni
Vocativevivecana vivecane vivecanāni
Accusativevivecanam vivecane vivecanāni
Instrumentalvivecanena vivecanābhyām vivecanaiḥ
Dativevivecanāya vivecanābhyām vivecanebhyaḥ
Ablativevivecanāt vivecanābhyām vivecanebhyaḥ
Genitivevivecanasya vivecanayoḥ vivecanānām
Locativevivecane vivecanayoḥ vivecaneṣu

Compound vivecana -

Adverb -vivecanam -vivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria