Declension table of vivecakatva

Deva

NeuterSingularDualPlural
Nominativevivecakatvam vivecakatve vivecakatvāni
Vocativevivecakatva vivecakatve vivecakatvāni
Accusativevivecakatvam vivecakatve vivecakatvāni
Instrumentalvivecakatvena vivecakatvābhyām vivecakatvaiḥ
Dativevivecakatvāya vivecakatvābhyām vivecakatvebhyaḥ
Ablativevivecakatvāt vivecakatvābhyām vivecakatvebhyaḥ
Genitivevivecakatvasya vivecakatvayoḥ vivecakatvānām
Locativevivecakatve vivecakatvayoḥ vivecakatveṣu

Compound vivecakatva -

Adverb -vivecakatvam -vivecakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria