Declension table of vivecakatā

Deva

FeminineSingularDualPlural
Nominativevivecakatā vivecakate vivecakatāḥ
Vocativevivecakate vivecakate vivecakatāḥ
Accusativevivecakatām vivecakate vivecakatāḥ
Instrumentalvivecakatayā vivecakatābhyām vivecakatābhiḥ
Dativevivecakatāyai vivecakatābhyām vivecakatābhyaḥ
Ablativevivecakatāyāḥ vivecakatābhyām vivecakatābhyaḥ
Genitivevivecakatāyāḥ vivecakatayoḥ vivecakatānām
Locativevivecakatāyām vivecakatayoḥ vivecakatāsu

Adverb -vivecakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria