Declension table of vivecaka

Deva

NeuterSingularDualPlural
Nominativevivecakam vivecake vivecakāni
Vocativevivecaka vivecake vivecakāni
Accusativevivecakam vivecake vivecakāni
Instrumentalvivecakena vivecakābhyām vivecakaiḥ
Dativevivecakāya vivecakābhyām vivecakebhyaḥ
Ablativevivecakāt vivecakābhyām vivecakebhyaḥ
Genitivevivecakasya vivecakayoḥ vivecakānām
Locativevivecake vivecakayoḥ vivecakeṣu

Compound vivecaka -

Adverb -vivecakam -vivecakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria