Declension table of vivecaka

Deva

MasculineSingularDualPlural
Nominativevivecakaḥ vivecakau vivecakāḥ
Vocativevivecaka vivecakau vivecakāḥ
Accusativevivecakam vivecakau vivecakān
Instrumentalvivecakena vivecakābhyām vivecakaiḥ vivecakebhiḥ
Dativevivecakāya vivecakābhyām vivecakebhyaḥ
Ablativevivecakāt vivecakābhyām vivecakebhyaḥ
Genitivevivecakasya vivecakayoḥ vivecakānām
Locativevivecake vivecakayoḥ vivecakeṣu

Compound vivecaka -

Adverb -vivecakam -vivecakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria