Declension table of ?vivañciṣu_ā

Deva

FeminineSingularDualPlural
Nominativevivañciṣu_ā vivañciṣu_e vivañciṣu_āḥ
Vocativevivañciṣu_e vivañciṣu_e vivañciṣu_āḥ
Accusativevivañciṣu_ām vivañciṣu_e vivañciṣu_āḥ
Instrumentalvivañciṣu_ayā vivañciṣu_ābhyām vivañciṣu_ābhiḥ
Dativevivañciṣu_āyai vivañciṣu_ābhyām vivañciṣu_ābhyaḥ
Ablativevivañciṣu_āyāḥ vivañciṣu_ābhyām vivañciṣu_ābhyaḥ
Genitivevivañciṣu_āyāḥ vivañciṣu_ayoḥ vivañciṣu_ānām
Locativevivañciṣu_āyām vivañciṣu_ayoḥ vivañciṣu_āsu

Adverb -vivañciṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria