Declension table of ?vivaśatā

Deva

FeminineSingularDualPlural
Nominativevivaśatā vivaśate vivaśatāḥ
Vocativevivaśate vivaśate vivaśatāḥ
Accusativevivaśatām vivaśate vivaśatāḥ
Instrumentalvivaśatayā vivaśatābhyām vivaśatābhiḥ
Dativevivaśatāyai vivaśatābhyām vivaśatābhyaḥ
Ablativevivaśatāyāḥ vivaśatābhyām vivaśatābhyaḥ
Genitivevivaśatāyāḥ vivaśatayoḥ vivaśatānām
Locativevivaśatāyām vivaśatayoḥ vivaśatāsu

Adverb -vivaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria