Declension table of ?vivaśa

Deva

NeuterSingularDualPlural
Nominativevivaśam vivaśe vivaśāni
Vocativevivaśa vivaśe vivaśāni
Accusativevivaśam vivaśe vivaśāni
Instrumentalvivaśena vivaśābhyām vivaśaiḥ
Dativevivaśāya vivaśābhyām vivaśebhyaḥ
Ablativevivaśāt vivaśābhyām vivaśebhyaḥ
Genitivevivaśasya vivaśayoḥ vivaśānām
Locativevivaśe vivaśayoḥ vivaśeṣu

Compound vivaśa -

Adverb -vivaśam -vivaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria