Declension table of ?vivavri

Deva

NeuterSingularDualPlural
Nominativevivavri vivavriṇī vivavrīṇi
Vocativevivavri vivavriṇī vivavrīṇi
Accusativevivavri vivavriṇī vivavrīṇi
Instrumentalvivavriṇā vivavribhyām vivavribhiḥ
Dativevivavriṇe vivavribhyām vivavribhyaḥ
Ablativevivavriṇaḥ vivavribhyām vivavribhyaḥ
Genitivevivavriṇaḥ vivavriṇoḥ vivavrīṇām
Locativevivavriṇi vivavriṇoḥ vivavriṣu

Compound vivavri -

Adverb -vivavri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria