Declension table of ?vivatsa

Deva

MasculineSingularDualPlural
Nominativevivatsaḥ vivatsau vivatsāḥ
Vocativevivatsa vivatsau vivatsāḥ
Accusativevivatsam vivatsau vivatsān
Instrumentalvivatsena vivatsābhyām vivatsaiḥ vivatsebhiḥ
Dativevivatsāya vivatsābhyām vivatsebhyaḥ
Ablativevivatsāt vivatsābhyām vivatsebhyaḥ
Genitivevivatsasya vivatsayoḥ vivatsānām
Locativevivatse vivatsayoḥ vivatseṣu

Compound vivatsa -

Adverb -vivatsam -vivatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria