Declension table of ?vivatā

Deva

FeminineSingularDualPlural
Nominativevivatā vivate vivatāḥ
Vocativevivate vivate vivatāḥ
Accusativevivatām vivate vivatāḥ
Instrumentalvivatayā vivatābhyām vivatābhiḥ
Dativevivatāyai vivatābhyām vivatābhyaḥ
Ablativevivatāyāḥ vivatābhyām vivatābhyaḥ
Genitivevivatāyāḥ vivatayoḥ vivatānām
Locativevivatāyām vivatayoḥ vivatāsu

Adverb -vivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria