Declension table of ?vivat

Deva

MasculineSingularDualPlural
Nominativevivān vivantau vivantaḥ
Vocativevivan vivantau vivantaḥ
Accusativevivantam vivantau vivataḥ
Instrumentalvivatā vivadbhyām vivadbhiḥ
Dativevivate vivadbhyām vivadbhyaḥ
Ablativevivataḥ vivadbhyām vivadbhyaḥ
Genitivevivataḥ vivatoḥ vivatām
Locativevivati vivatoḥ vivatsu

Compound vivat -

Adverb -vivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria