Declension table of vivasvat

Deva

NeuterSingularDualPlural
Nominativevivasvat vivasvantī vivasvatī vivasvanti
Vocativevivasvat vivasvantī vivasvatī vivasvanti
Accusativevivasvat vivasvantī vivasvatī vivasvanti
Instrumentalvivasvatā vivasvadbhyām vivasvadbhiḥ
Dativevivasvate vivasvadbhyām vivasvadbhyaḥ
Ablativevivasvataḥ vivasvadbhyām vivasvadbhyaḥ
Genitivevivasvataḥ vivasvatoḥ vivasvatām
Locativevivasvati vivasvatoḥ vivasvatsu

Adverb -vivasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria