Declension table of ?vivasvadvāta

Deva

NeuterSingularDualPlural
Nominativevivasvadvātam vivasvadvāte vivasvadvātāni
Vocativevivasvadvāta vivasvadvāte vivasvadvātāni
Accusativevivasvadvātam vivasvadvāte vivasvadvātāni
Instrumentalvivasvadvātena vivasvadvātābhyām vivasvadvātaiḥ
Dativevivasvadvātāya vivasvadvātābhyām vivasvadvātebhyaḥ
Ablativevivasvadvātāt vivasvadvātābhyām vivasvadvātebhyaḥ
Genitivevivasvadvātasya vivasvadvātayoḥ vivasvadvātānām
Locativevivasvadvāte vivasvadvātayoḥ vivasvadvāteṣu

Compound vivasvadvāta -

Adverb -vivasvadvātam -vivasvadvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria