Declension table of ?vivaruṇa

Deva

MasculineSingularDualPlural
Nominativevivaruṇaḥ vivaruṇau vivaruṇāḥ
Vocativevivaruṇa vivaruṇau vivaruṇāḥ
Accusativevivaruṇam vivaruṇau vivaruṇān
Instrumentalvivaruṇena vivaruṇābhyām vivaruṇaiḥ vivaruṇebhiḥ
Dativevivaruṇāya vivaruṇābhyām vivaruṇebhyaḥ
Ablativevivaruṇāt vivaruṇābhyām vivaruṇebhyaḥ
Genitivevivaruṇasya vivaruṇayoḥ vivaruṇānām
Locativevivaruṇe vivaruṇayoḥ vivaruṇeṣu

Compound vivaruṇa -

Adverb -vivaruṇam -vivaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria