Declension table of ?vivartananṛtya

Deva

NeuterSingularDualPlural
Nominativevivartananṛtyam vivartananṛtye vivartananṛtyāni
Vocativevivartananṛtya vivartananṛtye vivartananṛtyāni
Accusativevivartananṛtyam vivartananṛtye vivartananṛtyāni
Instrumentalvivartananṛtyena vivartananṛtyābhyām vivartananṛtyaiḥ
Dativevivartananṛtyāya vivartananṛtyābhyām vivartananṛtyebhyaḥ
Ablativevivartananṛtyāt vivartananṛtyābhyām vivartananṛtyebhyaḥ
Genitivevivartananṛtyasya vivartananṛtyayoḥ vivartananṛtyānām
Locativevivartananṛtye vivartananṛtyayoḥ vivartananṛtyeṣu

Compound vivartananṛtya -

Adverb -vivartananṛtyam -vivartananṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria