Declension table of vivartana

Deva

NeuterSingularDualPlural
Nominativevivartanam vivartane vivartanāni
Vocativevivartana vivartane vivartanāni
Accusativevivartanam vivartane vivartanāni
Instrumentalvivartanena vivartanābhyām vivartanaiḥ
Dativevivartanāya vivartanābhyām vivartanebhyaḥ
Ablativevivartanāt vivartanābhyām vivartanebhyaḥ
Genitivevivartanasya vivartanayoḥ vivartanānām
Locativevivartane vivartanayoḥ vivartaneṣu

Compound vivartana -

Adverb -vivartanam -vivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria