Declension table of vivartana

Deva

MasculineSingularDualPlural
Nominativevivartanaḥ vivartanau vivartanāḥ
Vocativevivartana vivartanau vivartanāḥ
Accusativevivartanam vivartanau vivartanān
Instrumentalvivartanena vivartanābhyām vivartanaiḥ vivartanebhiḥ
Dativevivartanāya vivartanābhyām vivartanebhyaḥ
Ablativevivartanāt vivartanābhyām vivartanebhyaḥ
Genitivevivartanasya vivartanayoḥ vivartanānām
Locativevivartane vivartanayoḥ vivartaneṣu

Compound vivartana -

Adverb -vivartanam -vivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria