Declension table of vivarta

Deva

MasculineSingularDualPlural
Nominativevivartaḥ vivartau vivartāḥ
Vocativevivarta vivartau vivartāḥ
Accusativevivartam vivartau vivartān
Instrumentalvivartena vivartābhyām vivartaiḥ vivartebhiḥ
Dativevivartāya vivartābhyām vivartebhyaḥ
Ablativevivartāt vivartābhyām vivartebhyaḥ
Genitivevivartasya vivartayoḥ vivartānām
Locativevivarte vivartayoḥ vivarteṣu

Compound vivarta -

Adverb -vivartam -vivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria